<no title>

राज्यं निर्वाचनम् आयुक्त: श्री बसंत प्रताप सिंह: नगरीयं निकायं च पंचायतं निर्वाचने सामान्य निर्वाचनाय सज्जी क्रियमाणा छायाचित्रेण युक्ता मतदाता सूच्या संबंधितं मण्डलानाम् अधिकारीणां प्रशिक्षणे उक्तवान् यत् उत्तमा मतदाता सूची एव शुद्धं निर्वाचनस्य आधारा अस्ति।


राज्यं निर्वाचनम् आयुक्त: श्री सिंह: उक्तवान् यत् मतदाता सूची निर्माण काले अस्या: वार्ताया: ध्यानं स्थापयेयु: यत् एक: अपि पात्रं मतदातु: नाम अस्याम् नैव अवशिष्टं भवेत्। स: उक्तवान् यत् अस्य व्यापकं प्रचारं प्रसारम् अपि कुर्यु:, येन मतदातार: नामानि योजयेयु:। श्री सिंह: उक्तवान् यत् मण्डले भवन्तं मास्टर ट्रेनर रूपे कार्यं करणीयम्। अतएव सर्वासां शंकानां समाधानं कुर्यु:। स: उक्तवान् यत् एकस्य मतदातु: नाम एकस्मिन् स्थाने एव भवेत्।


सचिव: राज्यं निर्वाचनम् आयोगं श्री दुर्ग विजय सिंह: उक्तवान् यत् कंट्रोल टेबल वेरीफिकेशन इत्यस्य मॉनीटरिंग रजिस्ट्रीकरणम् अधिकारिण: स्वयमेव कुर्यु:। एषा असम्यक् भविष्यति, तर्हि पूर्णा प्रक्रिया दूषिता भविष्यति। स: डेश बोर्ड च ईआरएमएस विषये अपि विवरणं दत्तवान्।


उप सचिव: श्री अरुण परमार: प्रशिक्षणस्य उद्देश्यानां विवरणं दत्तवान्। उप सचिव: श्री सुतेश शाक्या च मास्टर ट्रेनर्स श्री चंद्रशेखर श्रीवास्तव: च श्री दीपक पाण्डेय: छायाचित्रेण युक्ता मतदाता सूची पुनरीक्षणं संबंधी प्रक्रियाया: विवरणं दत्तवान्।


मंगलवासरे भोपालम्, उज्जैनं, नर्मदापुरम् च चंबलं संभागस्य अधिकारिण: प्रशिक्षणं दत्तम्। बुधवासरे इंदौरं, सागरं, ग्वालियरं च गुरुवासरे जबलपुरं, रीवा, शहडोलं च संभागस्य अधिकारिण: प्रशिक्षणं दास्यते।


अस्मिन् अवसरे आयोगस्य ओएसडी श्रीमती सुनीता त्रिपाठी च अन्या: अधिकारिण: उपस्थिता: आसन्।